Typed by: Mata Prasad
Revised by:ŻOscar Pujol
Encoding: Kyoto
Based in the following editions:
De: De, S.K.; Some Problems of Sanskrit Poetics, Firma KLM, Calcutta, 1981 (reprint).
Gn: Gnoli, R.; The Aesthetic Experience According to Abhinavagupta, Chowkhamba, Varanasi, 1984 (reprint).
Hc: Hemacandra; Kaavyaanu"saasana, Meharchand Lacchmandas Publications, Delhi, 1986 (reprint of the earlier Nirnayasagar Press edition).
Mdh: Madhusudan Shastri; Naatya"saastra (ed), Banaras Hindu University, Varanasi, 1971.
Earlier published by: Indica Books -Etnos, 1999



Abhinavabhaaratii (comentario al rasasuutra)
de Abhinavagupta



तत्र हि, विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ॥ रसविषयं लक्षणसूत्रम् आह: विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ।
अत्र भट्टलोल्लतप्रभृतयस् तावद् एवं व्याचख्युः, विभावादिभिः संयोगोऽर्थात् स्थायिनस् ततो रसनिष्पत्तिः । अत्र विभावश् चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम् । अनुभावाश् च न रसजन्या अत्र विवक्षिताः, तेषां रसकारणत्वेन गणनानर्हत्वाद्, अपि तु भावानाम् एव येऽनुभावाः । व्यभिचारिणश् च चित्तवृत्त्यात्मकत्वाद् यद्य् अपि न सहभाविनः, स्थायिना तथापि वासनात्मनेह तस्य विवक्षिता । dRSTaanta'pi व्यञ्जनादिमध्ये कस्यचिद् वासनात्मकता स्थायिवत्, अन्यस्योद्भतता व्यभिचारिवत् । तेन स्थाय्य् एव विभावानुभावादिभिर् उपचितो रस । स्थायी भवत्व् अनुपचितः । स चोभयोर् अप्य् अनुकार्येऽनुकर्तर्य् अपि चानुसन्धानबलाद् इति ।
चिरन्तनानां चायम् एव पक्षः । तथा हि दण्डिना स्वालङ्कार-लक्षणेऽभ्यधायि । "रतिः शृङ्गारतां गता/ रूपबाहुल्ययोगेन"1 इति । "अधिरुह्य परां कोटिं कोपो रौद्रात्मतां गतः"2 इत्यादि च ।
एतन् नेति श्रीशङ्कुकः । विभावाद्ययोगे स्थायिनो लिङ्गाभावेना-वगत्यनुपपत्तेर्, भावानां पूर्वम् अभिधेयताप्रसङ्गात्, स्थितदशायां लक्षणान्तरवैयर्थ्याद्, मन्दतरतममाध्यस्थ्याद्यानन्त्यापत्तेः, हास्यरसे षोढात्वाभावप्राप्तेः, कामावस्थासु दशस्व् असङ्ख्यरसभावादिप्रसङ्गात्, शोकस्य प्रथमं तीव्रत्वं कालात् तनुमान्द्यदर्शनं, क्रोधोत्साहरतीनाम् अमर्षस्थैर्यसेवाविपर्यये रासदर्शनम् इति विपर्ययस्य दृश्यमानत्वाच् च ।
तस्माद् धेतुभिर् विभावाखैः कार्यैश् चानुभावात्मभिः सहचारिरूपैश् च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैर् अपि तथानभिमन्यमानैर् अनुकर्तृस्थत्वेन लिङ्गबलतः प्रतीयमानः स्थायीभावो मुख्यरामादिगतस्थाय्यनुकरणरुपः, अनुकरणरूपत्वाद् एव च नामान्तरेण व्यपदिष्टो रसः ।
विभावा हि काव्यबलानुसन्धेयाः, अनुभावाः शिक्षातः, व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् । स्थायी तु काव्यबलाद् अपि नानुसन्धेयः । 'रतिः शोक' इत्यादयो हि शब्दा रत्यादिकम् अभिधेयीकुर्वन्त्य् अभिधानत्वेन, न तु वाचिकाभिनयरूपतयावगमयन्ति । न हि वाग् एव वाचिकम्, अपि तु तया निर्मितम्, अङ्गैर् इवाङ्गिकम् । तेन:
[विवृद्धात्माऽप्य् अगाधोऽपि दुरन्तोऽपि महान् अपि /]
वाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥
इति तथा:
शोकेन कृतः स्तम्भः तथा स्थितो योऽनवस्थिताक्रन्दैः ।
[हृदयस्फुटनभयार्तै रोदितुम् अभ्यर्थ्यते सचिवैः ॥]3
इत्य् एवम् आदौ न शोकोऽभिनेयः, अपि त्व् अभिधेयः ।
भाति पतितो लिखन्त्या [तस्या बाष्पाम्बुशीकरकणौघः ।
स्वेदोद्गम इव करतलसंस्पर्शाद् एष मे वपुषि ॥]4
इत्य् अनेन तु वाक्येन स्वार्थम् अभिदधता उदयनगतः सुखात्मा रतिः स्थायीभावोऽभिनीयते, न तूच्यते ।
अवगमनशक्तिर् ह्य् अभिनयनं, वाचकत्वाद् अन्या । अत एव स्थायिपदं सूत्रे भिन्नविभक्तिम् अपि नोक्तम् । तेन रतिर् अनुक्रियमाणा शृङ्गार इति तदात्मकत्वं तत्प्रभवत्वं च युक्तम् । अर्थक्रियापि मिथ्याज्ञानाद् दृष्टा । न चात्र नर्तक एव सुखीति प्रतिपत्तिः ।
नाप्य् अयम् एव राम इति । न चाप्य् अयं न सुखीति । नापि रामः स्याद् वा न वायम् इति । न चापि तत्सदृशैति । किन् tu5 यः सुखी रामः असाव् अयम् इति प्रतीतिर् अस्तीति । तद् आह
"प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः ।
dhiir asaav ayam ity asti naasaav evaayam ity api //
विरुद्धबुद्धिसम्भेदाद्6अविवेचितसंप्लव ।
युक्त्या पर्यनुयुज्येत स्फुरन्न् अनुभवः कया ॥ " इति
तद् इदम् अप्य् अन्तस्तत्त्वशून्यं न विमर्दक्षमम् इत्य् उपाध्यायाः । तथा ह्य् अनुकरणरुपो रस इति यद् उच्यते तत् किं सामाजिकप्रतीत्यभिप्रायेण, उत नटाभिप्रायेण, किं वा वस्तुवृत्तविवेचकव्याख्यातृबुद्धिसमवलम्बनेन, 'यथाहुर्व्याख्यातारः खल्व् एवं विवेचयन्ति'7 इति, अथ भरतमुनिवचनानुसारेण ।
तत्राद्यः पक्षोऽसङ्गतः । किञ्चिद् धि प्रमाणेनोपलब्धं तदनुकरणम् इति शक्यं वक्तुम् । यथा 'एवम् असौ सुरां पिबतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तद् उपलब्धं यद् अनुकरणतया8भातीति चिन्त्यम् । तच्छरीरं तन्निष्ठं प्रतिशीर्षकादि रोमाञ्चकगद्गदिकादि भुजाक्षेपवलनप्रभृति भ्रूक्षेपकटाक्षादिकं च न रतेश् चित्तवृत्तिरुपतयानुकारत्वेन कस्यचित् प्रतिभाति । जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन9 भिन्नाधिकरणत्वेन च ततोऽतिवैलक्षण्यात् । मुख्यामुख्यावलोकने10 च तदनुकरणप्रतिभासः । न च रामगतां रतिम् उपलब्धपूर्विणः केचित् । एतेन रामानुकारो नत इत्य् अपि निरस्तः प्रवादः ।
अथ नटगता चित्तवृत्तिर् एव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्य् उच्यते, तत्रापि किम् आत्मकत्वेन सा प्रतीयते इति चिन्त्यम् । ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यैः धृत्यादिभिश् च सहचारिभिर् लिङ्गभूतैर् या लौकिकी कार्यरुपा कारणरुपा सहचारिरुपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन, सा नटचित्तवृत्तिः प्रतिभाति । हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः ।
ननु ते विभावादयोऽनुकार्ये पारमार्थिकाः, इह त्व् अनुकर्तरि न तथेति विशेषः । अस्त्व् एवम् । किन् तु ते हि विभावादयोऽतत्कारणातत्कार्यातत्सहचाररुपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमा सन्तः, किं कृत्रिमत्वेन सामाजिकैः गृह्यन्ते न वा? / यदि गृह्यन्ते तदा तैः कथं रतेर् अवगतिः? / नन्व् अत एव तत्प्रतीयमानं रत्यनुकरणबुद्धेः कारणम् । मुग्धबुद्धे11 कारणान्तरप्रभवे हि कार्ये सुशिक्षितेन तथा ज्ञाने वस्त्वन्तरस्यानुमानं तावद् युक्तम् । असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य । यथावृश्चिकविशेषाद् गोमयस्यैवानुमानम् । वृश्चिकस्यैव तत्परं मिथ्याज्ञानम् । यत्रापि लिङ्गज्ञानं मिथ्या, तत्रापि न तदाभासानुमानं युक्तम् । नहि बाष्पाद् धुमत्वेन ज्ञाताद् अनुकारप्रतिभासमानाद् अपि लिङ्गात् तदनुकारानुमानं युक्तम् । धूमानुकारत्वेन हि ज्ञायमान् नीहारान् नाग्न्यनुकारजपापुष्पप्रतीतिर् दृष्टा ।
नन्व् अक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम् क्रुद्धेन सदृशः । सादृश्यं च भ्रुकुट्यादिभिः, गौर् इव गवयेन मुखादिभिर् इति नैतावताऽनुकारः कश्चित् । न चापि सामाजिकानां सादृश्यमतिर् अस्ति । सामाजिकानां च न भावशून्या नर्तके प्रतिपत्तिर् इत्य् उच्यते । अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः ।
यच् चोक्तं रामोऽयम् इत्य् अस्ति प्रतिपत्तिः तद् अपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधकसद्भावे वा कथं न मिथ्याज्ञानम् । वास्तवेन च वृत्ते बाधकानुदयेऽपि मिथ्याज्ञानम् एव स्यात् । तेन विरुद्धबुद्धिसंभेदाद्12 इत्य् असत् । नर्तकान्तरेऽपि च रामोऽयम् इति प्रतिपत्तिर् अस्ति । ततश् च रामत्वं सामान्यरुपम् इत्य् आयातम् ।
यच् चोच्यते विभावाः काव्याद् अनुसन्धीयन्ते इति तद् अपि न विद्मः । न हि 'ममेयं सीता काचित्' इति स्वात्मीयत्वेन प्रतिपत्तिर् नटस्य । अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्त इत्य् एतद् एवानुसन्धानम् उच्यते, तर्हि स्थायिनि सुतराम् अनुसन्धानं स्यात् । तस्यैव हि मुख्यत्वेन,'अस्मिन्न् अयम्' इति सामाजिकानां प्रतिपत्तिः ।
यत् तु 'vaagävaacikam' इत्य् आदिना भेदाभिधानसंरम्भगर्भमहीयान् अभिनयरूपताविवेकः कृतः स उत्तरत्र स्वावसरे चर्चयिष्यते । तस्मात् सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्य् असत् ।
न चापि नटस्येत्थं प्रतिपत्तिः, रामं तच्चित्तवृत्तिं वानुकरोमीति । सदृशकरणं हि तावद् अनुकरणम्, अनुपलब्धप्रकृतिना न शक्यं कर्तुम् । अथ पश्चात्करणम् अनुकरणं, तल् लोकेऽप्य् अनुकरणात्मतातिप्रसक्ता । अथ न नियतस्य कस्याचिद् अनुकारः, अपि तु उत्तमप्रकृतेः शोकम् अनुकरोतीति, तर्हि केनेति चिन्त्यम् । न तावच् छोकेन, तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः तद्वैलक्षण्याद् इत्य् उक्तम् । इयत् तु स्यात् उत्तम प्रकृते ये शोकानुभावाः तान् अनुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः । यस्य कस्य चिद् इति चेत्, सोऽपि विशिष्टतां विना कथं बुद्धाव् आरोपयितुं शक्यः । य एवं रोदितीति चेत्, स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः । किञ् च नटः शिक्षावशात् स्वभावस्मरणाच् चित्तवृत्तिसाधारणीभावेन हृदयसंवादात् केवलम् अनुभावान् प्रदर्शयन् काव्यम् उचितकाकुप्रभृत्युपस्कारेण पठंश् चेष्टत इत्य् एतावन्मात्रेऽस्य प्रतीतिर् न त्व् अनुकारम् वेदयते । कान्तवेषानुकारवद् धि न रामचेष्टितस्यानुकारः । एतच् च प्रथमाध्यायेऽपि दर्शितम् अस्माभिः ।
नापि वस्तुवृत्तानुसारेण तदनुकारत्वम् । अनुसम्वेद्यमानस्य वस्तुवृत्तत्वानुपपत्तेः । यच् च वस्तुवृत्तं तद् दर्शयिष्यामि ।
न च मुनिवचनम् एवंविधम् अस्ति क्वचित् स्थाय्यनुकरण रसा इति । नापि लिङ्गम् अत्रार्थे मुनेर् उपलभ्यते । प्रत्युत ध्रुवागानतालवैचित्र्यलास्याङ्गोपजीवनं निरुपणादि विपर्यये लिङ्गम् इति सन्ध्यङ्गाध्यायान्ते वितनिष्यामः । 'सप्तद्वीपानुकरणम्' इत्यादि त्व् अन्यथापि शक्यगमनिकम् इति । तदनुकारेऽपि च क्व नामान्तरं कान्तावेषगत्यनुकरणाद् ।
यच् चोच्यते वर्णकैर् हरितालादिभिः संयुज्यमान एव गौर् इत्यादि, तत्र यद्य् अभिव्यज्यमान इत्य् अर्थोऽभिप्रेतः, तद् असत् । न हि सिन्दूरादिभिः पारमार्थिको गौर् अभिव्यज्यते प्रदीपादिभिर् इव । किन् तु तत्सदृशः समूहविशेषो निर्वर्त्यते । अत एव सिन्दूरादयो गवावयवसन्निवेशसदृशेन सन्निवेशविशेषेणावस्थिता गोसदृशम् इति प्रतिभासस्य विषयः । नैवं विभावादिसमूहो रतिसदृशताप्रतिपत्तिग्राह्यः । तस्माद् भावानुकरणं रस इत्य् असत् ।
येन त्व् अभ्यधायि सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव साङ्ख्यदृशा सुखदुःखस्वभावो रसः । तस्यां च सामग्र्याम् दालस्थानीया विभावाः, संस्कारका अनुभावव्यभिचारिणः, स्थायिनस् तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति । तेन स्थायिभावान् रसत्वम् इत्यादाव् उपचारम् अङ्गीकुर्वता ग्रन्थविरोधं स्वयम् एव बुध्यमानेन दूषणाविष्करणमौर्ख्यात् प्रामाणिको जनः परिरक्षित इति किम् अस्योच्यते । यत् त्व् अत्यन्तं नः प्रतीतिवैषम्यप्रसङ्गादि तत् किं यद् अत्रोच्यताम् ।
भट्टनायकस् त्व् आह । रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते । स्वगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर् युक्ता सीतादेर् अविभावत्वात् स्वकान्तास्मृत्यसंवेदनात्, देवतादौ साधारणीकरणायोग्यत्वात्, समुद्रलङ्घनादेर् असाधारण्यात् । न च तद्वतो रामस्य स्मृतिः, अनुपलब्धत्वात् । न च शब्दानुमानादिभ्यः तत्प्रतीतौ लोकस्य सरसता युक्ता प्रत्यक्षाद् इव । नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितचित्तवृत्त्यन्तरोदयव्यग्रतया का सरसत्वकथापि स्यात् । तन् न प्रतीतिर् अनुभवस्मृत्यादिरुपा रसस्ययुक्ता ।
उत्पत्ताव् अपि तुल्यम् एतद् दूषणम् । शक्तिरूपत्वेन पूर्वं स्थितस्य पश्चाद् अभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । स्वगतत्वपरगतत्वादि च पूर्ववद् विकल्प्यम् ।
तस्मात् काव्ये दोषाभावगुणालंकारमयत्वलक्षणेन, नाट्ये चतुर्विधाभिनयरुपेण निबिडनिजमोहसङ्कटकारिणा विभावादिसाधारणीकरणात्मनाभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यामानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यबलाद् द्रुतिविस्तारविकासलक्षणेन सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति ।
तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षानभ्युपगमाद् एव नाभ्युपगत इति तद्दूषणानुत्थानोपहतम् एव । प्रतीत्यादिव्यतिरिक्तश् च संसारे को भोग इति न विद्मः । रसनेति चेत् । सापि प्रतिपत्तिर् एव । केवलम् उपायवैलक्षण्यान् नामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रूत्युपमितिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वा असद् वा रस इति न तृतीयागतिर् स्यात् । न चाप्रतीतं वस्त्व् अस्ति व्यवहारे योग्यम् । अथोच्यते प्रतीतिर् इति तस्य भोगीकरणम्, तच् च द्रुत्यादिस्वरुपम् । तद् अस्तु, तथापि न तावन्मात्रम् । यावन्तो हि रसास् तावन्त एव रसनात्मनः प्रतीतयो भोगीकरणस्वभावाः । गुणानां चाङ्गाङ्गिवैचित्र्यम् अनन्तं कल्प्यम् इति का तृत्वेनेयत्ता ।
"भावनाभाव्य एषोऽपि शृङ्गारादिगणो yat13 /"
इति तु यत् काव्येन भाव्यन्ते रसा इत्य् उच्यते, तत्र विभावादिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनम् एव यदि भावनं तद् अभ्युपगम्यत एव । यत् तूक्तम्
"भावसंयोजनाव्यङ्ग्यपरसंवित्तिगोचरः ।
आस्वादनात्मानुभवो रसः काव्यार्थ उच्यते ॥"14
इति तत्र व्यज्यमानतया व्यङ्ग्यो लक्ष्यते । अनुभवेन च तद्विषय इति मन्तव्यम् । नन्व् एवं कथं रसतत्त्वम् आस्ताम् । किं कुर्मः ।
आम्नायसिद्धे किम् अपूर्वम् एतत् संविद्विकासेऽधिगतागमित्वम् । इत्थं स्वयंग्राह्यमहार्हहेतुद्वन्द्वेन किं दूषयिता न लोकः॥
ऊर्ध्वोर्ध्वम् आरुह्य यद् अर्थतत्त्वं धीः पश्यति श्रान्तिम् अवेदयन्ती ।
फलं तद् आद्यैः परिकल्पितानां विवेकसोपानपरम्पराणाम् ॥
चित्रं निरालम्बनम् एव मन्ये प्रमेयसिद्धौ प्रथमावतारम् । सन्मार्गे लाभे सति सेतुबन्धपुरप्रतिष्ठादि न विस्मयाय ॥
तस्मात् सताम् अत्र न दूषितानि मतानि तान्य् एव तु शोधितानि । पूर्वप्रतिष्ठापितयोजनासु मूलप्रतिष्ठाफलम् आमनन्ति ॥

तर्ह्य् उच्यतां परिशुद्धतत्त्वम् । उक्तम् एव मुनिना न त्व् अपूर्वं किञ्चित् ।
तथा ह्य् आह "काव्यार्थान् भावयन्ति" इति तत्काव्यार्थो रसः । यथा हि "रात्रिम् आसत", "ताम् अग्नौ प्रादात्" इत्य् आदाव् अर्थितादिलक्षितस्याधिकारिणः प्रतिपत्तिमात्राद् अतितीव्रप्ररोचितात् प्रथमप्रवृत्ताद् अनन्तरम् अधिकैवोपात्तकालतिरस्कारेणैव "आस्ते", "प्रददानि" इत्यादिरुपा संक्रमणादिस्वभावा यथादर्शनं भावनाविधिनियोगादिभाषाभिर् व्यवहृता प्रतिपत्तिस्, तथैव काव्यात्मकाद् अपि शब्दाद् अधिकारिणोऽधिकाऽस्ति प्रतिपत्तिः । अधिकारी चात्र विमलप्रतिभानशालिहृदयः । तस्य च "griivaabhaGgaabhiraamam"iti "उमापि नीलालक" इति "हरस्तु किञ्चित्" इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेर् अनन्तरं मानसी साक्षात्कारात्मिकापहसित15तत्तद्वाक्योपात्तकालादिविभागा तावत् प्रतीतिरुपा जायते । तस्यां च यो मृगपोतकादिर् भाति तस्य विशेषरुपत्वाभावाद् भीत इति त्रासकस्यापारमार्थिकत्वाद् भयम् एव परं देशकालाद्यनालिङ्गितम् । तत एव, 'भितो ऽहं, भितोऽयं, शत्रुर् वयस्यो मध्यस्थो वा' इत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतहानादिबुध्यन्तरोदयनियमवत्तया तथा विघ्नबहुलेभ्यो विलक्षणं निर्विघ्नप्रतीतिग्राह्य साक्षाद् इव हृदये निविशमानं चक्षुषोर् इव विपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मात्यन्ततिरस्कृतो नविशेषत उल्लिखितः । एवं परोऽपि । तत एव न परिमितम् एव साधारण्यम्, अपि तु विततम्, व्याप्तिग्रह इव धूमाग्न्योः भयकम्पयोर् एव वा । तद् अत्र साक्षात्कारायमाणत्वे परिपोषिका नटादिसामग्री, यस्यां वस्तुसतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनाम् अन्योन्यप्रतिबन्धबलाद् अत्यन्तम् अपसारणे स एव साधारणीभावः सुतरां पुष्यति । अत एव सर्वसामाजिकानाम् एकघनतयैव प्रतिपत्तिः सुतरां रसपरिपोषाय । सर्वेषाम् अनादिवासनाविचित्रीकृतचेतसां वासनासंवादात् । सा चाविघ्ना संवित् । चमत्कारस् तज्जोऽपि कम्पपुलकोल्लुकसनादिर् विकारः । चमत्कारो यथा
"अज्ज वि हरी चमक्कै कह कह वि ण मंदरेण दलिआइं ।
चंदकलाकंदलसच्छहाइं लच्छीइं अंगाइं"16 ////
तथा हि स चातृप्तिव्यतिरेकेणाविच्छिनोभोगावेश इत्य् उच्यते । भुञ्जानस्याद्भुतभोगास्पन्दाविष्टस्य च मनःकरणं चमत्कारैति17 / स च साक्षात्कारस्वभावो मानसोऽध्यवसायो वा संकल्पो वा स्मृतिर् वा तथात्वेन स्फुरन् अस्तु । यद् आह-
"रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो ऽपि जन्तुः ।
तच् चेतसा स्मरति नूनम् अबोधपूर्वं भावास्थिराणि जननान्तरसौहृदानि "18 ॥
इत्यादि ।
सर्वथा तावद् एषास्ति प्रतीतिर् आस्वादात्मा यस्यां रतिर् एव भाति । तत एव विशेषान्तरानुपहितत्वात् सा रसनीया सती न लौकिकी न मिथ्या ना निर्वाच्या न लौकिकतुल्या न तदारोपादिरुपा ।
तथैव चोपचयावस्थासु देशाद्यनियन्त्रणाद् अनुकारोऽप्य् अस्तु, भावानुगामितया करणात् । विषयसामग्र्य् अपि भवतु विज्ञानवादावलम्बनात् ।
सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्राह्यो bhaaąa एव रसः । तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि लोके सकलविघ्नविनिर्मुक्ता संवित्तिर् एव चमत्कारनिर्वेशरसनास्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैर् अभिधीयते ।
विघ्नाश् चास्यां प्रतिपत्ताव् अयोग्यता संभावनाविरहो नाम, स्वगतत्वपरगतत्वनियमेन देशकालविशेषावेशो, निजसुखादिविवशीभावः, प्रतीत्युपायवैकल्यं, स्फुटत्वाभावो, अप्रधानता संशययोगश् च ।
तथा हि संवेद्यम् असंभावयमानः संवेद्ये विनिवेशयितुम् एव न शक्नोति, का तत्र विश्रान्तिर् इति प्रथमो विघ्नः । तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेष्व् अखण्डितप्रसिद्धिजनितगाढारुढप्रत्ययप्रसरकारी प्रख्यातरामादिनाम् अधेयपरिग्रहः । अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादिनियमेन निरुपयिष्यते । न तु प्रहसनादाव् इव । तच् च स्वावसर एव वक्ष्यामि इत्य् आस्तां तावत् ।
स्वैकगतानां च सुखदुःखसंविदाम् आस्वादे यथासंभवं तदपगभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जिजीविषया वा तज्जिहासया वा तत्प्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदान्तरसमुद्गम एव परमो विघ्नः । परगतत्वनियमभाजाम् अपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोहमाध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनाद् अवश्यंभावी विघ्नः । तदपसारणे 'कार्यो नातिप्रसङ्गो'19 इत्यादिना पूर्वरङ्गानिगूहनेन प्रस्तावनावलोकनेन च यो नटरुपताधिगमस् तत्पुरस्सरः प्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः, अलौकिकभाषादिभेदलास्याङ्गरङ्गपीठमण्डपगतकक्ष्यादिपरिग्रहनाट्यधर्मिसहितः । तस्मिन् हि अस्यैवात्रैवैतर्ह्य् एव च सुखं दुःखं वेति न भवति प्रतीतिः, स्वरूपस्य निह्नवात् । रूपान्तरस्य चारोपितस्य प्रतिभासंविद्विश्रान्तिवैकल्येन स्वरुपे विश्रान्त्यभावात् सत्यततदीयरूपनिह्नवमात्र पर्यवसानात् । तथा हि आसीनपाठ्यपुष्पगन्धिकादि लोके न दृष्तम् । न च तन् न किञ्चित्, कथंचित् संभाव्यत्वात् इति स एव सर्वो मुनिना साधारणीभावसिद्ध्या रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रित इति तत्रैव स्फुटीभविष्यतीति तद् इह तावन् नोद्यमनीयम् । ततः स एष स्वपरनियतताविघ्नापसरणप्रकारो व्याख्यातः ।
निजसुखादुखादिविवशीभूतश् च कथं वस्त्वन्तरे संविदं विश्रामयेद् इति तत्प्रत्यूहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयीभिर् आटोद्यगानाविचित्रमण्दपपदविदग्धगणिकादिभिर् उपरञ्जनं समाश्रितम्, येनाहृदयो ऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते । उक्तं हि "दृश्यं श्रव्यं च"20 इति ।
किञ्च प्रतीत्युपायानाम् अभावे कथं प्रतीतिः ।
अस्फुटप्रतीतिकारि शब्दलिङ्गसंभवेऽपि न प्रतीतिर् विश्राम्यति श्फुटप्रतीतिरुपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् । यथाऽहुः 'सर्वा चेयं प्रमितिः प्रत्यक्षपरा' इति । स्वसाक्षात्कृते आगमानुशतैर् अप्य् अनन्यथाभावस्य स्वसंवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता ततवधारणाद् इति लौकिकस् तावद् अयं क्रमः । तस्मात् तदुभयविघ्नविघातेऽभिनया लोकधर्मिवृत्तिप्रवृत्युपस्कृताः समभिषिच्यन्ते । अभिनयं हि सश्डब्दलिङ्गव्यापारविसदृशम् एव प्रत्यक्षव्यापारकल्पम् इति निश्चेष्यामः ।
अप्रधाने च वस्तुनि कस्य संविद् विश्राम्यति । तस्यैव प्रत्ययस्य प्रधानान्तरं प्रत्य् अनुधावतः स्वात्मन्य् अविश्रान्तत्वात् । अतोऽप्रधानत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेनान्यमुखसंप्रेक्षिणि संभवतीति, तदतिरिक्तः स्थाय्य् एव तथा चर्वणापात्रम् । तत्र पुरुषार्थनिष्ठाः काश्चित् संविद इति प्रधानम् । तद् यथा रतिः कामः, तदनुषङ्गिधर्मार्थनिष्ठा, क्रोधस् तत्प्रधानेष्व् अर्थनिष्ठः, कामधर्मपर्यवसितोऽप्य् उत्साहः समस्तधर्मादिपर्यवसितः, विभावो मोक्षोपाय इति तावद् एषां प्राधान्यम् । यद्य् अपि चैषाम् अप्य् अन्योन्यंगुणभावोऽस्ति, तथापि तत्तत्प्रधाने रुपके तत्तत्प्रधानं भवतीति रुपकभेदपर्यायेण सर्वेषां प्राधान्यम् एषां लक्ष्यते । अदूरभागाभिनिविष्टदृशस् त्व् एकस्मिन्न् अपि रूपके पृथक्प्राधान्यम् ।
तत्र सर्वेऽमी सुखप्रधानाः, स्वसंविच्चर्वणारुपस्यैकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा ह्य् एकघनशोकसंविच्चर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिर् अन्तरायशून्यविश्रान्तिशरीरत्वात् । अविश्रान्तिरुपतैव दुःखम् । तत एव कापिलैर् दुःखस्य चाञ्चल्यम् एव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिर् इत्य् आनन्दरुपता सर्वरसानाम् । किन् तूपरञ्जकविषयवशात् तेषाम् अपि कटु किं नास्ति स्पर्शो वीरस्यैव । स हि क्लेशसहिष्णुतादि प्राण एव । एवं रत्यादिनां प्राधान्यम् । हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरञ्जकत्वम् इति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति शोचति बिभेति परनिन्दाम् आद्रियते अल्पसुभाषितत्वेन च सर्वत्र विस्मयते । रत्याद्यङ्गतया तु पुमर्थोपयोगित्वम् अपि स्द्याद् एषाम् । एतद्गुणप्रधानभावकृत एव च दशरुपकादिभेद इति वक्ष्यामः ।
स्थायित्वं चैतावताम् एव । जात एव हि जन्तुर् ईयतीभिः संविद्भिः परीतो भवति । तथा हि "दुःखसंश्लेषविद्वेषी सुखास्वादनसादरः" इति न्यायेन सर्वो रिरंसया व्याप्तः स्वात्मन्य् उत्कर्षमानितया परम् उपहसन्न् अभीष्टवियोगसंतप्तस् तद्धेतुषु कोपपरवशोऽशक्तौ च ततो भीरुः, किञ्चिद् आर्जिजीषुर् अप्य् अनुचितवस्तुविषयवैमुख्यात्मकतयाक्रान्तः किञ्चिद् अनभीष्ततयाऽभिमन्यमानस् तत्तत्स्वकर्तव्यदर्शनसमुदितविस्मयः किञ्चिच् च जिहासुर् एव जायते । न ह्य् एतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित् काचिद् अधिका चित्तवृत्तिः काचिद् ऊना । कस्यचिद् उचितविषयनियन्त्रिता कस्यचिद् अन्यथा । तत् काचिद् एव पुमर्थोपयोगिनीत्य् उपदेश्या । तत्विभागकृतश् चोत्तमप्रकृत्यादिव्यवहारः ।
ये पुनर् अमी ग्लानिशङ्काप्रभृतयश्चित्तवृत्तिविशेषास् ते समुचितविभावाभावाज् जन्ममध्ये ऽपि न भवन्त्य् एव । तथा हि रसायनम् उपयुक्तवतो मुनेर् ग्लान्यालस्यश्रमप्रभृतयो नोत्तिष्ठन्ति । यस्यापि भवन्ति विभावबलात्, तस्यापि हेतुप्रक्षये क्षीयमाःआः संस्कारशेषतां तावन् नावश्यम् अनुबध्नन्ति । उत्साहादयस् तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते, कर्तव्यान्तरविषयस्योत्साहादेर् अखण्डनात् । यथाह पतञ्जलिः नहि चैत्र एकस्यां स्त्रियां रक्त इत्य् अन्यासु विरक्तः इत्यादि । तस्मात् स्थायिरुपचित्तवृत्तिसूत्रस्यूता एवामी व्यभिचारिणः स्वात्मानम् उदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमाना रक्तिनीलादिसूत्रस्यूतविरलभागोम्भनसम्भावितभङ्गीसहस्रगर्भस्फटिककाचभ्रमकपद्मरागमरकतमहानीलादिमयगोलकवत् अस्मिन् सूत्रे स्वसंस्कारवैचित्र्यम् अनिवेशयन्तोऽपि तत् सूत्रकृतम् उपकारसन्दर्भे बिभ्रतः स्वयं च विचित्रार्थस्थायिसूत्रं चविचित्रयन्तो ऽन्तरान्तराशुद्धम् अपि स्थायिसूत्रं प्रतिभासावकाशम् उपनयन्तोऽपि पूर्वापरव्याभिचारिरत्नच्छाया शबलिमानम् आनयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते । तथा हि ग्लानोऽयम् इत्य् उक्ते कुत इति हेतुप्रश्नेनास्थायी तास्य सूच्यते21 / न तु राम उत्साहशक्तिमान् इत्य् अत्र हेतुप्रश्नम् आहुः । अत एव विभावास् तत्रोबोधकाः सन्तः स्वरुपोपरञ्जकत्वं विदधाना रत्युत्साहादेर् उचितानुचितत्वमात्रम् आवहन्ति । न तु तदभावे सर्वथैव ते निरुपाख्याः, वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति, वितनिष्यते चैतद् यथायोगं व्याख्यावसरे । एवम् अप्रधानत्व निरासः स्थायिनिरुपणायां "स्थायिभावान् रसत्वम्" इत्य् अनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च कृतः ।
तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक् स्थायिनि नियमो नास्ति, बाष्पादेर् आनन्दाक्षिरोगादिजत्वदर्शनात् व्याघ्रादेश् च क्रोधभयादिहेतुत्वात्, श्रमचिन्तादेर् उत्साहभयाद्यनेकसहचरत्वावलोकनात् । सामग्री तु न व्यभिचारिणी । तथा हि बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादित्वनुभावः चिन्तादैन्यादिर् व्यभिचारी सोऽवश्यं शोक एवेति । एवं संशयोदये शङ्कात्मकविघ्नशमनाय सम्योग उपात्तः ।
तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शने स्थाय्यात्मकपरचित्तवृत्त्यनुमानाभ्यासपाटवाद् अधुना तैर् एवोद्यानकटाक्षवीक्षादिभिर् लौकिकी कारणत्वादिभुवम् अतिक्रान्तैर् विभावानुभावसमुपरञ्जकत्वमात्रप्राणैः, अत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकारणादिरुपसंस्कारोपजीवनख्यापनाय विभावादिनामधेय व्यपदेश्यैर् भावाध्याये ऽपि वक्ष्यमाणस्वरुपभेदैर् गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योगं सम्बन्धम् ऐकाग्र्यं वा सादितवद्भिर् अलौकिकनिर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश् चर्व्यमाणतैकसारो, न तु सिद्धस्वभावः, तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः ।
न तु यथा शङ्कुकादिभिर् अभ्यधीयत "स्थाय्य् एव विभावादिप्रत्याय्यो रस्यमानत्वाद् रस उच्यते" इति एवं हि लौकिकेऽपि किं न रसः । असतोऽपि हि यत्र रसनीयता स्यात् तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायिप्रतीतिर् अनुमितिरुपा वाच्या, न रसः । अत एव सूत्रे स्थायिग्रहणं न कृतम् । तत् प्रत्युत शल्यभूतं स्यात् । केवलम् औचित्याद् एवम् उच्यते स्थायी रसीभूत इति । औचित्य तु तत् स्थायिगतत्वेन कारणादितया प्रसिद्धानाम् अधुना चर्वणोपयोगितयाविभावादित्वावलम्बनात् । तथा हि लौकिकचित्तवृत्त्यनुमाने का रसता ।
तेनालौकिक चमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिकसम्वेदनविलक्षण एव । तथा हि लौकिकेनानुमानेन संस्कृतः प्रमदादि न ताटस्थ्येन प्रतिपद्य्यते, अपि तु हृदयसंवादात्मकसहृदयत्वबलात् पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मृत्यादिसोपानम् अनारुह्यैव तन्मयीभावोचितचर्वणाप्रवणतया । न च सा चर्वणा प्रामानान्तरात् येनाधुना स्मृतिः स्यात् । न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः । किन् त्व् अलौकिकविभावादिसंयोगबलोपनतैवेयं चर्वणा । सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यवबोधतः, तथा योगिप्रत्यक्षजततास्थपरसंवित्तिज्ञानात् सकलवैषयिकोपरागशून्यशुद्धपरयोगिगतस्वात्मानन्दैकघनानुभवाच् च विशिष्यते, एतेषां यथायोगम् अर्जनादिविघ्नान्तरोदयताटस्थ्यास्फुटत्वविषयावेशवैवश्यकृतसौन्दर्यविरहात् । अत्र तु स्वात्मैकगतत्वनियमासंभवात् स्वानुप्रवेशात् परगतत्वनियमाभावात् तद्विभावादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासनावेशवशाच् च न विघ्नान्तरादीनां सम्भव इत्य् अवोचाम बहुशः । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य, तद्बोधापगमेऽपि रससम्भवप्रसङ्गात्, नापि ज्ञप्तिहेतवो येन प्रमाणमध्ये पतेयुः, सिद्धस्य कस्यचित् प्रमेयभूतस्य रसस्याभावात् ।
किं तर्ह्य् एतद् धि विभावादय इति अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः । क्वान्यत्रेत्थं दृष्टाम् इति चेत्, भूषणम् एतद् अस्माकम् अलौकिकत्वसिद्धौ । पानकरसास्वादोऽपि किं गुडमरिचादिषु दृष्ट इति समानम् एतत् । नन्व् एवं रसो ऽप्रमेयः स्यात्? एवं युक्तं भवितुम् अर्हति, रस्यतैकप्राणो ह्य् असौ न प्रमेयादिस्वभावः । तर्हि सूत्रे निष्पत्तिर् इति कथम्, नेयं रसस्य, अपि तु तद्विषयरसनायाः । तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिर् उच्यते न कश्चिद् अत्र दोषः । सा च रसना न प्रमाणव्यापारो, न कारकव्यापरः, स्वयं तु नाप्रामाणिकी स्वसंवेदनसिद्धत्वा । रसना च बोधरुपैव, किन् तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगाद् रसना यतो निष्पद्यते, ततस् तथाविधरसनागोचरो लोकोत्तरोऽर्थो रस इति तात्पर्यं सूत्रस्य ।


***


NOTAS

1. KaavyaadarSa 2.281.
2. KaavyaadarSa 2. 283
3. Procedencia desconocida.
4. Rat 2.12.
5. sabhyaGmithyaasaMzayasdRzyapratiitibhyo vilakSaNaa citraturagaadinyaayena afegit desprČs de 'kin tu' a Hc.
6. buddhy-asaMbhedaad Hc, Gn; buddhi-sambhedaad Mdh, De. En realidad cualquiera de las dos lecturas es v·lida ya que la palabra 'saMbheda' puede significar tanto "separaciŪn" como "uniŪn, contacto, concurrencia". En el primer significado asaMbheda significa "no separaciŪn". En el segundo significado saMbheda significa "concurrencia".
7. ढर्मकीर्ति, PramaaHavaartika, EdiciŪn दे ङ्नोलि, p·g. 39.
8. यद् अनुकरणतया ंध्: यत् स इत्य् अनुकरणतया ङ्न्, ःच्: सदनुकरणतया डे.
9. bhinnendriyagraahyatvena, no se encuentra en algunas ediciones.
10. mukhyaamukhyaavalokane Mdh : mukhyaavalokane. Hc.
11.मुग्धभुद्धे ङ्न्: रत्यनुकरणबुद्धेः ंध्: मुग्ध्बुद्धेः ःच्.
12. buddhisaMbhedaad De, Mdh: buddhyasambhedaat Hc, Gn. Ver nota 7.
13. atribuido a BhaTTanaayaka.
14. Vyaktiviveka.
15. साक्षात्कारात्मिकापहसित ंध्: साक्षात्कारात्मिकापहस्तित ःच्: साक्षात्कारात्मिका apahastita Gn, De.
16. Verso de procedencia desconocida.
17. च मनःकरणं डे, ंध्: चमतः करनम् ङ्न्: अद्भूतभोगात्मस्पन्दावेशरूपो हि चमत्कार ःच्.
18. आभिज्ङानशाकुन्तलम् k5. 2.
19. णाट्यशास्त्र 5. 162.
20. णाट्यशास्त्र 1. 11.
21.ƒsthaayitaasya suucyate Gn, De, Mdh: ƒsthaayitaasya suutryate Hc.

e-text: ©2001 sanskritavani